A 572-2 Mahābhāṣya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 572/2
Title: Mahābhāṣya
Dimensions: 30.5 x 14.5 cm x 171 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/154
Remarks:


Reel No. A 572-2

Inventory No.: 31579

Reel No.: A 0572/02

Title Mahābhāṣya and Mahābhāṣyapradīpa

Author Patañjali and Kaiyaṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 30.5 x 14.5 cm

Folios 167

Lines per Folio 8–16

Foliation figures on the verso, in the upper left-hand margin under the word bhā. kai. and in the lower right-hand margin under the word rāmāḥ

King

Place of Deposit NAK

Accession No. 4/154

Manuscript Features

The MS contains the text from the beginning of the work to the tasmādityuttrasya (Pā. 1.1.67) sūtra.

Two exposures of fols. 33v–34r, 82v–83r and 102v–103r.

Three exposures of fols. 99v–100r.

Fols. 77, 79, 131 and 138 are missing.

Excerpts

«Beginning of the root text:»

atha śabdānuśāsanam || athetyayaṃ śabdo dhikārārthaḥ prayujyate | śabdānuśāsanaṃ nāma śāstram adhikṛtaṃ veditavyaṃ keṣāṃ śabdānām || laukikānāṃ vaidikānāṃ ca tatra laukikās tāvad gaur aśva(!) puruṣo hastī(!) śakunir mṛgo brāhmaṇa iti | vaidikāḥ khalv api śannodevīrabhiṣṭaye iṣetvorjetvā agnimīle purohitaṃ agna āyāhi vītaye iti | (fol. 1v7–8, 2r5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

sarvākāraṃ nirākāraṃ viśvādhyakṣam atīndriyam |

sadasdrūpatātītam adṛśyaṃ māyayā vṛtaiḥ || 1 ||

jñānalocanasaṃlakṣyaṃ nārāyaṇam ajaṃ vibhuṃ |

praṇamya paramātmānaṃ sarvavidyāvidhāyinam || 2 ||

puruṣāḥ pratipadyaṃte devatvaṃ yadanugrahāt |

sarasvatī ca tāṃ natvā sarvavidyādhidevatām || 3 || (fol. 1v1–2)

«End of the root text:»

kiṃ punaḥ sāmānyaṃ ko vā viśeṣaḥ

gauḥ sāmānyaṃ kṛṣṇo viśeṣaḥ | na tarhīdānīṃ kṛṣṇaḥ sāmānyaṃ bhavati gaur viśeṣo bhavati | bhavati ca | yadi tarhi sāmānyam api viśeṣo viśeṣo pa(!) sāmānyaṃ sāmānyaviśeṣau na prakalpyete prakalpyate ca kathaṃ vivakṣātaḥ yadāsya gauḥ sāmānyena vivakṣito bhavati kṛṣṇo viśeṣatvena tadā gauḥ sāmānyaṃ kṛṣṇo viśeṣaḥ yadāsya kṛṣṇaḥ sāmānyena vivakṣito bhavati gaur viśeṣatvena vivakṣitas tadā kṛṣṇaḥ sāmānyaṃ gaur viśeṣaḥ | apara āha prakalpyate ca | kathaṃ pitā putravat | tadyathā | sa eva kaṃcit prati pitā bhavati kaṃcit prati putro bhavati | evam ihāpi sa eva kaṃcit prati sāmānyaṃ kaṃcit prati viśeṣaḥ | ete khalv api nairdeśikānāṃ vārttatarakā bhavanti | ye sarvanāmnā nirdeśāḥ kriyaṃte | etair hi bahutarakaṃ vyāpyate | (fol. 171r4–6, v3–6)

«End of the commentary:»

pitāputravad iti | janyajanakaśaktidvayayogavad ekasyaiva viśeṣaṇaviśeṣyaśaktidvayayogāt kadācit kācicchaktir āśrīyate | saptamīnirdiṣṭe pūravasyety eva kasmān nocyata ity āha ete khalvapīti | nairdeśikānā[ṃ] nirdeśaprayojanānāṃ madhye | vārttatarakā ity arthaḥ | bhāṣyakāravacanaprāmāṇyād atra tarappratyayaḥ tamapā hyatra bhāvyam | etair hīti | yadi hi saptamīnirdiṣṭa ity ucyate, tadā saptamīśabdena yo nirdiṣṭa iti pratīyeteti bhāvaḥ | (fol. 171v1–2, 7–9)

Colophon

Microfilm Details

Reel No.:A 0572/02

Date of Filming 21-05-1973

Exposures 174

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 13-01-2010

Bibliography