A 572-2 Mahābhāṣya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 572/2
Title: Mahābhāṣya
Dimensions: 30.5 x 14.5 cm x 171 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/154
Remarks:
Reel No. A 572-2
Inventory No.: 31579
Reel No.: A 0572/02
Title Mahābhāṣya and Mahābhāṣyapradīpa
Author Patañjali and Kaiyaṭa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 30.5 x 14.5 cm
Folios 167
Lines per Folio 8–16
Foliation figures on the verso, in the upper left-hand margin under the word bhā. kai. and in the lower right-hand margin under the word rāmāḥ
King
Place of Deposit NAK
Accession No. 4/154
Manuscript Features
The MS contains the text from the beginning of the work to the tasmādityuttrasya (Pā. 1.1.67) sūtra.
Two exposures of fols. 33v–34r, 82v–83r and 102v–103r.
Three exposures of fols. 99v–100r.
Fols. 77, 79, 131 and 138 are missing.
Excerpts
«Beginning of the root text:»
atha śabdānuśāsanam || athetyayaṃ śabdo dhikārārthaḥ prayujyate | śabdānuśāsanaṃ nāma śāstram adhikṛtaṃ veditavyaṃ keṣāṃ śabdānām || laukikānāṃ vaidikānāṃ ca tatra laukikās tāvad gaur aśva(!) puruṣo hastī(!) śakunir mṛgo brāhmaṇa iti | vaidikāḥ khalv api śannodevīrabhiṣṭaye iṣetvorjetvā agnimīle purohitaṃ agna āyāhi vītaye iti | (fol. 1v7–8, 2r5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
sarvākāraṃ nirākāraṃ viśvādhyakṣam atīndriyam |
sadasdrūpatātītam adṛśyaṃ māyayā vṛtaiḥ || 1 ||
jñānalocanasaṃlakṣyaṃ nārāyaṇam ajaṃ vibhuṃ |
praṇamya paramātmānaṃ sarvavidyāvidhāyinam || 2 ||
puruṣāḥ pratipadyaṃte devatvaṃ yadanugrahāt |
sarasvatī ca tāṃ natvā sarvavidyādhidevatām || 3 || (fol. 1v1–2)
«End of the root text:»
kiṃ punaḥ sāmānyaṃ ko vā viśeṣaḥ
gauḥ sāmānyaṃ kṛṣṇo viśeṣaḥ | na tarhīdānīṃ kṛṣṇaḥ sāmānyaṃ bhavati gaur viśeṣo bhavati | bhavati ca | yadi tarhi sāmānyam api viśeṣo viśeṣo pa(!) sāmānyaṃ sāmānyaviśeṣau na prakalpyete prakalpyate ca kathaṃ vivakṣātaḥ yadāsya gauḥ sāmānyena vivakṣito bhavati kṛṣṇo viśeṣatvena tadā gauḥ sāmānyaṃ kṛṣṇo viśeṣaḥ yadāsya kṛṣṇaḥ sāmānyena vivakṣito bhavati gaur viśeṣatvena vivakṣitas tadā kṛṣṇaḥ sāmānyaṃ gaur viśeṣaḥ | apara āha prakalpyate ca | kathaṃ pitā putravat | tadyathā | sa eva kaṃcit prati pitā bhavati kaṃcit prati putro bhavati | evam ihāpi sa eva kaṃcit prati sāmānyaṃ kaṃcit prati viśeṣaḥ | ete khalv api nairdeśikānāṃ vārttatarakā bhavanti | ye sarvanāmnā nirdeśāḥ kriyaṃte | etair hi bahutarakaṃ vyāpyate | (fol. 171r4–6, v3–6)
«End of the commentary:»
pitāputravad iti | janyajanakaśaktidvayayogavad ekasyaiva viśeṣaṇaviśeṣyaśaktidvayayogāt kadācit kācicchaktir āśrīyate | saptamīnirdiṣṭe pūravasyety eva kasmān nocyata ity āha ete khalvapīti | nairdeśikānā[ṃ] nirdeśaprayojanānāṃ madhye | vārttatarakā ity arthaḥ | bhāṣyakāravacanaprāmāṇyād atra tarappratyayaḥ tamapā hyatra bhāvyam | etair hīti | yadi hi saptamīnirdiṣṭa ity ucyate, tadā saptamīśabdena yo nirdiṣṭa iti pratīyeteti bhāvaḥ | (fol. 171v1–2, 7–9)
Colophon
Microfilm Details
Reel No.:A 0572/02
Date of Filming 21-05-1973
Exposures 174
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 13-01-2010
Bibliography